वांछित मन्त्र चुनें

ये अ॒ञ्जिषु॒ ये वाशी॑षु॒ स्वभा॑नवः स्र॒क्षु रु॒क्मेषु॑ खा॒दिषु॑। श्रा॒या रथे॑षु॒ धन्व॑सु ॥४॥

अंग्रेज़ी लिप्यंतरण

ye añjiṣu ye vāśīṣu svabhānavaḥ srakṣu rukmeṣu khādiṣu | śrāyā ratheṣu dhanvasu ||

मन्त्र उच्चारण
पद पाठ

ये। अ॒ञ्जिषु॑। ये। वाशी॑षु। स्वऽभा॑नवः। स्र॒क्षु। रु॒क्मेषु॑। खा॒दिषु॑। श्रा॒याः। रथे॑षु। धन्व॑ऽसु ॥४॥

ऋग्वेद » मण्डल:5» सूक्त:53» मन्त्र:4 | अष्टक:4» अध्याय:3» वर्ग:11» मन्त्र:4 | मण्डल:5» अनुवाक:4» मन्त्र:4


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

मनुष्य पुरुषार्थ से किस किसको प्राप्त होवें, इस विषय को कहते हैं ॥

पदार्थान्वयभाषाः - हे मनुष्यो ! (ये) जो (वाशीषु) वाणियों में (स्वभानवः) अपने प्रकाश जिनके वे (अञ्जिषु) प्रकट व्यवहारों में (स्रक्षु) माला के मणियों में और (रुक्मेषु) सुवर्ण आदिकों में वा (ये) जो (खादिषु) भक्षण आदिकों में (रथेषु) वाहनों में और (धन्वसु) स्थलों में (श्रायाः) सुनते वा सुनाते हैं, वे प्रसिद्ध होते हैं ॥४॥
भावार्थभाषाः - जो मनुष्य पुरुषार्थी होवें, वे सब प्रकार से सत्कार को प्राप्त हुए लक्ष्मीवान् होते हैं ॥४॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

मनुष्याः पुरुषार्थेन किं किं प्राप्नुयुरित्याह ॥

अन्वय:

हे मनुष्या ! ये वाशीषु स्वभानवोऽञ्जिषु स्रक्षु रुक्मेषु ये खादिषु रथेषु धन्वसु श्रायाः सन्ति ते विख्याता भवन्ति ॥४॥

पदार्थान्वयभाषाः - (ये) (अञ्जिषु) प्रकटेषु व्यवहारेषु (ये) (वाशीषु) वाणीषु (स्वभानवः) स्वकीया भानवः प्रकाशा येषान्ते (स्रक्षु) माल्येषु मणिषु (रुक्मेषु) सुवर्णादिषु (खादिषु) भक्षणादिषु (श्रायाः) ये शृण्वन्ति श्रावयन्ति वा ते (रथेषु) वाहनेषु (धन्वसु) स्थलेषु ॥४॥
भावार्थभाषाः - ये मनुष्या पुरुषार्थिनः स्युस्ते सर्वतः सत्कृताः सन्तः श्रीमन्तो भवन्ति ॥४॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - जी माणसे पुरुषार्थी असतात त्यांचा सर्व प्रकारे सत्कार होतो व ते श्रीमंत होतात. ॥ ४ ॥